यन्त्र् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

यत्रिँ सङ्कोचने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अयन्त्रि
अयन्त्रिषाताम् / अयन्त्रयिषाताम्
अयन्त्रिषत / अयन्त्रयिषत
मध्यम
अयन्त्रिष्ठाः / अयन्त्रयिष्ठाः
अयन्त्रिषाथाम् / अयन्त्रयिषाथाम्
अयन्त्रिढ्वम् / अयन्त्रिध्वम् / अयन्त्रयिढ्वम् / अयन्त्रयिध्वम्
उत्तम
अयन्त्रिषि / अयन्त्रयिषि
अयन्त्रिष्वहि / अयन्त्रयिष्वहि
अयन्त्रिष्महि / अयन्त्रयिष्महि