यन्त्र् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

यत्रिँ सङ्कोचने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवाते / यन्त्रयांबभूवाते / यन्त्रयामासाते
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूविरे / यन्त्रयांबभूविरे / यन्त्रयामासिरे
मध्यम
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविषे / यन्त्रयांबभूविषे / यन्त्रयामासिषे
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवाथे / यन्त्रयांबभूवाथे / यन्त्रयामासाथे
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूविध्वे / यन्त्रयांबभूविध्वे / यन्त्रयाम्बभूविढ्वे / यन्त्रयांबभूविढ्वे / यन्त्रयामासिध्वे
उत्तम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूवे / यन्त्रयांबभूवे / यन्त्रयामाहे
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविवहे / यन्त्रयांबभूविवहे / यन्त्रयामासिवहे
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविमहे / यन्त्रयांबभूविमहे / यन्त्रयामासिमहे