यन्त्र् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

यत्रिँ सङ्कोचने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
यन्त्रिषीष्ट / यन्त्रयिषीष्ट
यन्त्रिषीयास्ताम् / यन्त्रयिषीयास्ताम्
यन्त्रिषीरन् / यन्त्रयिषीरन्
मध्यम
यन्त्रिषीष्ठाः / यन्त्रयिषीष्ठाः
यन्त्रिषीयास्थाम् / यन्त्रयिषीयास्थाम्
यन्त्रिषीढ्वम् / यन्त्रिषीध्वम् / यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
उत्तम
यन्त्रिषीय / यन्त्रयिषीय
यन्त्रिषीवहि / यन्त्रयिषीवहि
यन्त्रिषीमहि / यन्त्रयिषीमहि