यन्त्र् धातुरूपाणि - यत्रिँ सङ्कोचने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयति
यन्त्रयतः
यन्त्रयन्ति
मध्यम
यन्त्रयसि
यन्त्रयथः
यन्त्रयथ
उत्तम
यन्त्रयामि
यन्त्रयावः
यन्त्रयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रतुः / यन्त्रयांचक्रतुः / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्रुः / यन्त्रयांचक्रुः / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
मध्यम
यन्त्रयाञ्चकर्थ / यन्त्रयांचकर्थ / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चक्रथुः / यन्त्रयांचक्रथुः / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चक्र / यन्त्रयांचक्र / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
उत्तम
यन्त्रयाञ्चकर / यन्त्रयांचकर / यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृव / यन्त्रयांचकृव / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृम / यन्त्रयांचकृम / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयिता
यन्त्रयितारौ
यन्त्रयितारः
मध्यम
यन्त्रयितासि
यन्त्रयितास्थः
यन्त्रयितास्थ
उत्तम
यन्त्रयितास्मि
यन्त्रयितास्वः
यन्त्रयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयिष्यति
यन्त्रयिष्यतः
यन्त्रयिष्यन्ति
मध्यम
यन्त्रयिष्यसि
यन्त्रयिष्यथः
यन्त्रयिष्यथ
उत्तम
यन्त्रयिष्यामि
यन्त्रयिष्यावः
यन्त्रयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयतात् / यन्त्रयताद् / यन्त्रयतु
यन्त्रयताम्
यन्त्रयन्तु
मध्यम
यन्त्रयतात् / यन्त्रयताद् / यन्त्रय
यन्त्रयतम्
यन्त्रयत
उत्तम
यन्त्रयाणि
यन्त्रयाव
यन्त्रयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयन्त्रयत् / अयन्त्रयद्
अयन्त्रयताम्
अयन्त्रयन्
मध्यम
अयन्त्रयः
अयन्त्रयतम्
अयन्त्रयत
उत्तम
अयन्त्रयम्
अयन्त्रयाव
अयन्त्रयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयेत् / यन्त्रयेद्
यन्त्रयेताम्
यन्त्रयेयुः
मध्यम
यन्त्रयेः
यन्त्रयेतम्
यन्त्रयेत
उत्तम
यन्त्रयेयम्
यन्त्रयेव
यन्त्रयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्र्यात् / यन्त्र्याद्
यन्त्र्यास्ताम्
यन्त्र्यासुः
मध्यम
यन्त्र्याः
यन्त्र्यास्तम्
यन्त्र्यास्त
उत्तम
यन्त्र्यासम्
यन्त्र्यास्व
यन्त्र्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अययन्त्रत् / अययन्त्रद्
अययन्त्रताम्
अययन्त्रन्
मध्यम
अययन्त्रः
अययन्त्रतम्
अययन्त्रत
उत्तम
अययन्त्रम्
अययन्त्राव
अययन्त्राम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयन्त्रयिष्यत् / अयन्त्रयिष्यद्
अयन्त्रयिष्यताम्
अयन्त्रयिष्यन्
मध्यम
अयन्त्रयिष्यः
अयन्त्रयिष्यतम्
अयन्त्रयिष्यत
उत्तम
अयन्त्रयिष्यम्
अयन्त्रयिष्याव
अयन्त्रयिष्याम