यन्त्र् धातुरूपाणि - यत्रिँ सङ्कोचने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयते
यन्त्रयेते
यन्त्रयन्ते
मध्यम
यन्त्रयसे
यन्त्रयेथे
यन्त्रयध्वे
उत्तम
यन्त्रये
यन्त्रयावहे
यन्त्रयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
मध्यम
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
उत्तम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयिता
यन्त्रयितारौ
यन्त्रयितारः
मध्यम
यन्त्रयितासे
यन्त्रयितासाथे
यन्त्रयिताध्वे
उत्तम
यन्त्रयिताहे
यन्त्रयितास्वहे
यन्त्रयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयिष्यते
यन्त्रयिष्येते
यन्त्रयिष्यन्ते
मध्यम
यन्त्रयिष्यसे
यन्त्रयिष्येथे
यन्त्रयिष्यध्वे
उत्तम
यन्त्रयिष्ये
यन्त्रयिष्यावहे
यन्त्रयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयताम्
यन्त्रयेताम्
यन्त्रयन्ताम्
मध्यम
यन्त्रयस्व
यन्त्रयेथाम्
यन्त्रयध्वम्
उत्तम
यन्त्रयै
यन्त्रयावहै
यन्त्रयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयन्त्रयत
अयन्त्रयेताम्
अयन्त्रयन्त
मध्यम
अयन्त्रयथाः
अयन्त्रयेथाम्
अयन्त्रयध्वम्
उत्तम
अयन्त्रये
अयन्त्रयावहि
अयन्त्रयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयेत
यन्त्रयेयाताम्
यन्त्रयेरन्
मध्यम
यन्त्रयेथाः
यन्त्रयेयाथाम्
यन्त्रयेध्वम्
उत्तम
यन्त्रयेय
यन्त्रयेवहि
यन्त्रयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
यन्त्रयिषीष्ट
यन्त्रयिषीयास्ताम्
यन्त्रयिषीरन्
मध्यम
यन्त्रयिषीष्ठाः
यन्त्रयिषीयास्थाम्
यन्त्रयिषीढ्वम् / यन्त्रयिषीध्वम्
उत्तम
यन्त्रयिषीय
यन्त्रयिषीवहि
यन्त्रयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अययन्त्रत
अययन्त्रेताम्
अययन्त्रन्त
मध्यम
अययन्त्रथाः
अययन्त्रेथाम्
अययन्त्रध्वम्
उत्तम
अययन्त्रे
अययन्त्रावहि
अययन्त्रामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयन्त्रयिष्यत
अयन्त्रयिष्येताम्
अयन्त्रयिष्यन्त
मध्यम
अयन्त्रयिष्यथाः
अयन्त्रयिष्येथाम्
अयन्त्रयिष्यध्वम्
उत्तम
अयन्त्रयिष्ये
अयन्त्रयिष्यावहि
अयन्त्रयिष्यामहि