यन्त्र् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

यत्रिँ सङ्कोचने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्रतुः / यन्त्रयांचक्रतुः / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्रुः / यन्त्रयांचक्रुः / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
मध्यम
यन्त्रयाञ्चकर्थ / यन्त्रयांचकर्थ / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चक्रथुः / यन्त्रयांचक्रथुः / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चक्र / यन्त्रयांचक्र / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
उत्तम
यन्त्रयाञ्चकर / यन्त्रयांचकर / यन्त्रयाञ्चकार / यन्त्रयांचकार / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृव / यन्त्रयांचकृव / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृम / यन्त्रयांचकृम / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम