यन्त्र् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

यत्रिँ सङ्कोचने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चक्राते / यन्त्रयांचक्राते / यन्त्रयाम्बभूवतुः / यन्त्रयांबभूवतुः / यन्त्रयामासतुः
यन्त्रयाञ्चक्रिरे / यन्त्रयांचक्रिरे / यन्त्रयाम्बभूवुः / यन्त्रयांबभूवुः / यन्त्रयामासुः
मध्यम
यन्त्रयाञ्चकृषे / यन्त्रयांचकृषे / यन्त्रयाम्बभूविथ / यन्त्रयांबभूविथ / यन्त्रयामासिथ
यन्त्रयाञ्चक्राथे / यन्त्रयांचक्राथे / यन्त्रयाम्बभूवथुः / यन्त्रयांबभूवथुः / यन्त्रयामासथुः
यन्त्रयाञ्चकृढ्वे / यन्त्रयांचकृढ्वे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
उत्तम
यन्त्रयाञ्चक्रे / यन्त्रयांचक्रे / यन्त्रयाम्बभूव / यन्त्रयांबभूव / यन्त्रयामास
यन्त्रयाञ्चकृवहे / यन्त्रयांचकृवहे / यन्त्रयाम्बभूविव / यन्त्रयांबभूविव / यन्त्रयामासिव
यन्त्रयाञ्चकृमहे / यन्त्रयांचकृमहे / यन्त्रयाम्बभूविम / यन्त्रयांबभूविम / यन्त्रयामासिम