मृड् धातुरूपाणि - मृडँ क्षोदे सुखे च - क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमृड्णात् / अमृड्णाद्
अमृड्णीताम्
अमृड्णन्
मध्यम
अमृड्णाः
अमृड्णीतम्
अमृड्णीत
उत्तम
अमृड्णाम्
अमृड्णीव
अमृड्णीम