मृज् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमार्जिष्यत / अमार्क्ष्यत
अमार्जिष्येताम् / अमार्क्ष्येताम्
अमार्जिष्यन्त / अमार्क्ष्यन्त
मध्यम
अमार्जिष्यथाः / अमार्क्ष्यथाः
अमार्जिष्येथाम् / अमार्क्ष्येथाम्
अमार्जिष्यध्वम् / अमार्क्ष्यध्वम्
उत्तम
अमार्जिष्ये / अमार्क्ष्ये
अमार्जिष्यावहि / अमार्क्ष्यावहि
अमार्जिष्यामहि / अमार्क्ष्यामहि