मृज् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमार्जि
अमार्जिषाताम् / अमृक्षाताम्
अमार्जिषत / अमृक्षत
मध्यम
अमार्जिष्ठाः / अमृष्ठाः
अमार्जिषाथाम् / अमृक्षाथाम्
अमार्जिढ्वम् / अमृड्ढ्वम्
उत्तम
अमार्जिषि / अमृक्षि
अमार्जिष्वहि / अमृक्ष्वहि
अमार्जिष्महि / अमृक्ष्महि