मृज् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ममार्जे / ममृजे
ममार्जाते / ममृजाते
ममार्जिरे / ममृजिरे
मध्यम
ममार्जिषे / ममृजिषे / ममृक्षे
ममार्जाथे / ममृजाथे
ममार्जिध्वे / ममृजिध्वे / ममृड्ढ्वे
उत्तम
ममार्जे / ममृजे
ममार्जिवहे / ममृजिवहे / ममृज्वहे
ममार्जिमहे / ममृजिमहे / ममृज्महे