मृज् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मार्जिषीष्ट / मृक्षीष्ट
मार्जिषीयास्ताम् / मृक्षीयास्ताम्
मार्जिषीरन् / मृक्षीरन्
मध्यम
मार्जिषीष्ठाः / मृक्षीष्ठाः
मार्जिषीयास्थाम् / मृक्षीयास्थाम्
मार्जिषीध्वम् / मृक्षीध्वम्
उत्तम
मार्जिषीय / मृक्षीय
मार्जिषीवहि / मृक्षीवहि
मार्जिषीमहि / मृक्षीमहि