मूल् धातुरूपाणि - मूलँ रोहने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूलिता / मूलयिता
मूलितारौ / मूलयितारौ
मूलितारः / मूलयितारः
मध्यम
मूलितासे / मूलयितासे
मूलितासाथे / मूलयितासाथे
मूलिताध्वे / मूलयिताध्वे
उत्तम
मूलिताहे / मूलयिताहे
मूलितास्वहे / मूलयितास्वहे
मूलितास्महे / मूलयितास्महे