मूल् धातुरूपाणि - मूलँ रोहने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूलिषीष्ट / मूलयिषीष्ट
मूलिषीयास्ताम् / मूलयिषीयास्ताम्
मूलिषीरन् / मूलयिषीरन्
मध्यम
मूलिषीष्ठाः / मूलयिषीष्ठाः
मूलिषीयास्थाम् / मूलयिषीयास्थाम्
मूलिषीढ्वम् / मूलिषीध्वम् / मूलयिषीढ्वम् / मूलयिषीध्वम्
उत्तम
मूलिषीय / मूलयिषीय
मूलिषीवहि / मूलयिषीवहि
मूलिषीमहि / मूलयिषीमहि