मूल् धातुरूपाणि - मूलँ रोहने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूलयाञ्चकार / मूलयांचकार / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चक्रतुः / मूलयांचक्रतुः / मूलयाम्बभूवतुः / मूलयांबभूवतुः / मूलयामासतुः
मूलयाञ्चक्रुः / मूलयांचक्रुः / मूलयाम्बभूवुः / मूलयांबभूवुः / मूलयामासुः
मध्यम
मूलयाञ्चकर्थ / मूलयांचकर्थ / मूलयाम्बभूविथ / मूलयांबभूविथ / मूलयामासिथ
मूलयाञ्चक्रथुः / मूलयांचक्रथुः / मूलयाम्बभूवथुः / मूलयांबभूवथुः / मूलयामासथुः
मूलयाञ्चक्र / मूलयांचक्र / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
उत्तम
मूलयाञ्चकर / मूलयांचकर / मूलयाञ्चकार / मूलयांचकार / मूलयाम्बभूव / मूलयांबभूव / मूलयामास
मूलयाञ्चकृव / मूलयांचकृव / मूलयाम्बभूविव / मूलयांबभूविव / मूलयामासिव
मूलयाञ्चकृम / मूलयांचकृम / मूलयाम्बभूविम / मूलयांबभूविम / मूलयामासिम