मूल् धातुरूपाणि - मूलँ रोहने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मूलयिषीष्ट
मूलयिषीयास्ताम्
मूलयिषीरन्
मध्यम
मूलयिषीष्ठाः
मूलयिषीयास्थाम्
मूलयिषीढ्वम् / मूलयिषीध्वम्
उत्तम
मूलयिषीय
मूलयिषीवहि
मूलयिषीमहि