मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुङ्ख्येत
मुङ्ख्येयाताम्
मुङ्ख्येरन्
मध्यम
मुङ्ख्येथाः
मुङ्ख्येयाथाम्
मुङ्ख्येध्वम्
उत्तम
मुङ्ख्येय
मुङ्ख्येवहि
मुङ्ख्येमहि