मुच् धातुरूपाणि - मुचँ प्रमोचने मोदने च प्रमोचनमोदनयोः - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयति
मोचयतः
मोचयन्ति
मध्यम
मोचयसि
मोचयथः
मोचयथ
उत्तम
मोचयामि
मोचयावः
मोचयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रतुः / मोचयांचक्रतुः / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्रुः / मोचयांचक्रुः / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मध्यम
मोचयाञ्चकर्थ / मोचयांचकर्थ / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चक्रथुः / मोचयांचक्रथुः / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चक्र / मोचयांचक्र / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
उत्तम
मोचयाञ्चकर / मोचयांचकर / मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृव / मोचयांचकृव / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृम / मोचयांचकृम / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयिता
मोचयितारौ
मोचयितारः
मध्यम
मोचयितासि
मोचयितास्थः
मोचयितास्थ
उत्तम
मोचयितास्मि
मोचयितास्वः
मोचयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयिष्यति
मोचयिष्यतः
मोचयिष्यन्ति
मध्यम
मोचयिष्यसि
मोचयिष्यथः
मोचयिष्यथ
उत्तम
मोचयिष्यामि
मोचयिष्यावः
मोचयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयतात् / मोचयताद् / मोचयतु
मोचयताम्
मोचयन्तु
मध्यम
मोचयतात् / मोचयताद् / मोचय
मोचयतम्
मोचयत
उत्तम
मोचयानि
मोचयाव
मोचयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोचयत् / अमोचयद्
अमोचयताम्
अमोचयन्
मध्यम
अमोचयः
अमोचयतम्
अमोचयत
उत्तम
अमोचयम्
अमोचयाव
अमोचयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोचयेत् / मोचयेद्
मोचयेताम्
मोचयेयुः
मध्यम
मोचयेः
मोचयेतम्
मोचयेत
उत्तम
मोचयेयम्
मोचयेव
मोचयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मोच्यात् / मोच्याद्
मोच्यास्ताम्
मोच्यासुः
मध्यम
मोच्याः
मोच्यास्तम्
मोच्यास्त
उत्तम
मोच्यासम्
मोच्यास्व
मोच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमूमुचत् / अमूमुचद्
अमूमुचताम्
अमूमुचन्
मध्यम
अमूमुचः
अमूमुचतम्
अमूमुचत
उत्तम
अमूमुचम्
अमूमुचाव
अमूमुचाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमोचयिष्यत् / अमोचयिष्यद्
अमोचयिष्यताम्
अमोचयिष्यन्
मध्यम
अमोचयिष्यः
अमोचयिष्यतम्
अमोचयिष्यत
उत्तम
अमोचयिष्यम्
अमोचयिष्याव
अमोचयिष्याम