मस्क् + णिच् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मस्कयिष्यते
मस्कयिष्येते
मस्कयिष्यन्ते
मध्यम
मस्कयिष्यसे
मस्कयिष्येथे
मस्कयिष्यध्वे
उत्तम
मस्कयिष्ये
मस्कयिष्यावहे
मस्कयिष्यामहे