मस्क् + णिच् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मस्कयिता
मस्कयितारौ
मस्कयितारः
मध्यम
मस्कयितासि
मस्कयितास्थः
मस्कयितास्थ
उत्तम
मस्कयितास्मि
मस्कयितास्वः
मस्कयितास्मः