मस्क् + णिच् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मस्क्यात् / मस्क्याद्
मस्क्यास्ताम्
मस्क्यासुः
मध्यम
मस्क्याः
मस्क्यास्तम्
मस्क्यास्त
उत्तम
मस्क्यासम्
मस्क्यास्व
मस्क्यास्म