मन्थ् धातुरूपाणि

मन्थँ विलोडने - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मथ्नाति
मथ्नीतः
मथ्नन्ति
मध्यम
मथ्नासि
मथ्नीथः
मथ्नीथ
उत्तम
मथ्नामि
मथ्नीवः
मथ्नीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममन्थ
ममन्थतुः
ममन्थुः
मध्यम
ममन्थिथ
ममन्थथुः
ममन्थ
उत्तम
ममन्थ
ममन्थिव
ममन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थिता
मन्थितारौ
मन्थितारः
मध्यम
मन्थितासि
मन्थितास्थः
मन्थितास्थ
उत्तम
मन्थितास्मि
मन्थितास्वः
मन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थिष्यति
मन्थिष्यतः
मन्थिष्यन्ति
मध्यम
मन्थिष्यसि
मन्थिष्यथः
मन्थिष्यथ
उत्तम
मन्थिष्यामि
मन्थिष्यावः
मन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मथ्नीतात् / मथ्नीताद् / मथ्नातु
मथ्नीताम्
मथ्नन्तु
मध्यम
मथ्नीतात् / मथ्नीताद् / मथान
मथ्नीतम्
मथ्नीत
उत्तम
मथ्नानि
मथ्नाव
मथ्नाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमथ्नात् / अमथ्नाद्
अमथ्नीताम्
अमथ्नन्
मध्यम
अमथ्नाः
अमथ्नीतम्
अमथ्नीत
उत्तम
अमथ्नाम्
अमथ्नीव
अमथ्नीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मथ्नीयात् / मथ्नीयाद्
मथ्नीयाताम्
मथ्नीयुः
मध्यम
मथ्नीयाः
मथ्नीयातम्
मथ्नीयात
उत्तम
मथ्नीयाम्
मथ्नीयाव
मथ्नीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मथ्यात् / मथ्याद्
मथ्यास्ताम्
मथ्यासुः
मध्यम
मथ्याः
मथ्यास्तम्
मथ्यास्त
उत्तम
मथ्यासम्
मथ्यास्व
मथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्थीत् / अमन्थीद्
अमन्थिष्टाम्
अमन्थिषुः
मध्यम
अमन्थीः
अमन्थिष्टम्
अमन्थिष्ट
उत्तम
अमन्थिषम्
अमन्थिष्व
अमन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्थिष्यत् / अमन्थिष्यद्
अमन्थिष्यताम्
अमन्थिष्यन्
मध्यम
अमन्थिष्यः
अमन्थिष्यतम्
अमन्थिष्यत
उत्तम
अमन्थिष्यम्
अमन्थिष्याव
अमन्थिष्याम