मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयति
मन्थयतः
मन्थयन्ति
मध्यम
मन्थयसि
मन्थयथः
मन्थयथ
उत्तम
मन्थयामि
मन्थयावः
मन्थयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रतुः / मन्थयांचक्रतुः / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्रुः / मन्थयांचक्रुः / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मध्यम
मन्थयाञ्चकर्थ / मन्थयांचकर्थ / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चक्रथुः / मन्थयांचक्रथुः / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्र / मन्थयांचक्र / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
उत्तम
मन्थयाञ्चकर / मन्थयांचकर / मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृव / मन्थयांचकृव / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृम / मन्थयांचकृम / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयिता
मन्थयितारौ
मन्थयितारः
मध्यम
मन्थयितासि
मन्थयितास्थः
मन्थयितास्थ
उत्तम
मन्थयितास्मि
मन्थयितास्वः
मन्थयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयिष्यति
मन्थयिष्यतः
मन्थयिष्यन्ति
मध्यम
मन्थयिष्यसि
मन्थयिष्यथः
मन्थयिष्यथ
उत्तम
मन्थयिष्यामि
मन्थयिष्यावः
मन्थयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयतात् / मन्थयताद् / मन्थयतु
मन्थयताम्
मन्थयन्तु
मध्यम
मन्थयतात् / मन्थयताद् / मन्थय
मन्थयतम्
मन्थयत
उत्तम
मन्थयानि
मन्थयाव
मन्थयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्थयत् / अमन्थयद्
अमन्थयताम्
अमन्थयन्
मध्यम
अमन्थयः
अमन्थयतम्
अमन्थयत
उत्तम
अमन्थयम्
अमन्थयाव
अमन्थयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयेत् / मन्थयेद्
मन्थयेताम्
मन्थयेयुः
मध्यम
मन्थयेः
मन्थयेतम्
मन्थयेत
उत्तम
मन्थयेयम्
मन्थयेव
मन्थयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थ्यात् / मन्थ्याद्
मन्थ्यास्ताम्
मन्थ्यासुः
मध्यम
मन्थ्याः
मन्थ्यास्तम्
मन्थ्यास्त
उत्तम
मन्थ्यासम्
मन्थ्यास्व
मन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अममन्थत् / अममन्थद्
अममन्थताम्
अममन्थन्
मध्यम
अममन्थः
अममन्थतम्
अममन्थत
उत्तम
अममन्थम्
अममन्थाव
अममन्थाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्थयिष्यत् / अमन्थयिष्यद्
अमन्थयिष्यताम्
अमन्थयिष्यन्
मध्यम
अमन्थयिष्यः
अमन्थयिष्यतम्
अमन्थयिष्यत
उत्तम
अमन्थयिष्यम्
अमन्थयिष्याव
अमन्थयिष्याम