मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयते
मन्थयेते
मन्थयन्ते
मध्यम
मन्थयसे
मन्थयेथे
मन्थयध्वे
उत्तम
मन्थये
मन्थयावहे
मन्थयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मध्यम
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
उत्तम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयिता
मन्थयितारौ
मन्थयितारः
मध्यम
मन्थयितासे
मन्थयितासाथे
मन्थयिताध्वे
उत्तम
मन्थयिताहे
मन्थयितास्वहे
मन्थयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयिष्यते
मन्थयिष्येते
मन्थयिष्यन्ते
मध्यम
मन्थयिष्यसे
मन्थयिष्येथे
मन्थयिष्यध्वे
उत्तम
मन्थयिष्ये
मन्थयिष्यावहे
मन्थयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयताम्
मन्थयेताम्
मन्थयन्ताम्
मध्यम
मन्थयस्व
मन्थयेथाम्
मन्थयध्वम्
उत्तम
मन्थयै
मन्थयावहै
मन्थयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्थयत
अमन्थयेताम्
अमन्थयन्त
मध्यम
अमन्थयथाः
अमन्थयेथाम्
अमन्थयध्वम्
उत्तम
अमन्थये
अमन्थयावहि
अमन्थयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयेत
मन्थयेयाताम्
मन्थयेरन्
मध्यम
मन्थयेथाः
मन्थयेयाथाम्
मन्थयेध्वम्
उत्तम
मन्थयेय
मन्थयेवहि
मन्थयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्थयिषीष्ट
मन्थयिषीयास्ताम्
मन्थयिषीरन्
मध्यम
मन्थयिषीष्ठाः
मन्थयिषीयास्थाम्
मन्थयिषीढ्वम् / मन्थयिषीध्वम्
उत्तम
मन्थयिषीय
मन्थयिषीवहि
मन्थयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अममन्थत
अममन्थेताम्
अममन्थन्त
मध्यम
अममन्थथाः
अममन्थेथाम्
अममन्थध्वम्
उत्तम
अममन्थे
अममन्थावहि
अममन्थामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्थयिष्यत
अमन्थयिष्येताम्
अमन्थयिष्यन्त
मध्यम
अमन्थयिष्यथाः
अमन्थयिष्येथाम्
अमन्थयिष्यध्वम्
उत्तम
अमन्थयिष्ये
अमन्थयिष्यावहि
अमन्थयिष्यामहि