मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चयति
मञ्चयतः
मञ्चयन्ति
मध्यम
मञ्चयसि
मञ्चयथः
मञ्चयथ
उत्तम
मञ्चयामि
मञ्चयावः
मञ्चयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चक्रतुः / मञ्चयांचक्रतुः / मञ्चयाम्बभूवतुः / मञ्चयांबभूवतुः / मञ्चयामासतुः
मञ्चयाञ्चक्रुः / मञ्चयांचक्रुः / मञ्चयाम्बभूवुः / मञ्चयांबभूवुः / मञ्चयामासुः
मध्यम
मञ्चयाञ्चकर्थ / मञ्चयांचकर्थ / मञ्चयाम्बभूविथ / मञ्चयांबभूविथ / मञ्चयामासिथ
मञ्चयाञ्चक्रथुः / मञ्चयांचक्रथुः / मञ्चयाम्बभूवथुः / मञ्चयांबभूवथुः / मञ्चयामासथुः
मञ्चयाञ्चक्र / मञ्चयांचक्र / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
उत्तम
मञ्चयाञ्चकर / मञ्चयांचकर / मञ्चयाञ्चकार / मञ्चयांचकार / मञ्चयाम्बभूव / मञ्चयांबभूव / मञ्चयामास
मञ्चयाञ्चकृव / मञ्चयांचकृव / मञ्चयाम्बभूविव / मञ्चयांबभूविव / मञ्चयामासिव
मञ्चयाञ्चकृम / मञ्चयांचकृम / मञ्चयाम्बभूविम / मञ्चयांबभूविम / मञ्चयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चयिता
मञ्चयितारौ
मञ्चयितारः
मध्यम
मञ्चयितासि
मञ्चयितास्थः
मञ्चयितास्थ
उत्तम
मञ्चयितास्मि
मञ्चयितास्वः
मञ्चयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चयिष्यति
मञ्चयिष्यतः
मञ्चयिष्यन्ति
मध्यम
मञ्चयिष्यसि
मञ्चयिष्यथः
मञ्चयिष्यथ
उत्तम
मञ्चयिष्यामि
मञ्चयिष्यावः
मञ्चयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चयतात् / मञ्चयताद् / मञ्चयतु
मञ्चयताम्
मञ्चयन्तु
मध्यम
मञ्चयतात् / मञ्चयताद् / मञ्चय
मञ्चयतम्
मञ्चयत
उत्तम
मञ्चयानि
मञ्चयाव
मञ्चयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमञ्चयत् / अमञ्चयद्
अमञ्चयताम्
अमञ्चयन्
मध्यम
अमञ्चयः
अमञ्चयतम्
अमञ्चयत
उत्तम
अमञ्चयम्
अमञ्चयाव
अमञ्चयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्चयेत् / मञ्चयेद्
मञ्चयेताम्
मञ्चयेयुः
मध्यम
मञ्चयेः
मञ्चयेतम्
मञ्चयेत
उत्तम
मञ्चयेयम्
मञ्चयेव
मञ्चयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मञ्च्यात् / मञ्च्याद्
मञ्च्यास्ताम्
मञ्च्यासुः
मध्यम
मञ्च्याः
मञ्च्यास्तम्
मञ्च्यास्त
उत्तम
मञ्च्यासम्
मञ्च्यास्व
मञ्च्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अममञ्चत् / अममञ्चद्
अममञ्चताम्
अममञ्चन्
मध्यम
अममञ्चः
अममञ्चतम्
अममञ्चत
उत्तम
अममञ्चम्
अममञ्चाव
अममञ्चाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमञ्चयिष्यत् / अमञ्चयिष्यद्
अमञ्चयिष्यताम्
अमञ्चयिष्यन्
मध्यम
अमञ्चयिष्यः
अमञ्चयिष्यतम्
अमञ्चयिष्यत
उत्तम
अमञ्चयिष्यम्
अमञ्चयिष्याव
अमञ्चयिष्याम