भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भृज्जति
भृज्जतः
भृज्जन्ति
मध्यम
भृज्जसि
भृज्जथः
भृज्जथ
उत्तम
भृज्जामि
भृज्जावः
भृज्जामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बभर्ज / बभ्रज्ज
बभर्जतुः / बभ्रज्जतुः
बभर्जुः / बभ्रज्जुः
मध्यम
बभर्जिथ / बभ्रज्जिथ / बभर्ष्ठ / बभ्रष्ठ
बभर्जथुः / बभ्रज्जथुः
बभर्ज / बभ्रज्ज
उत्तम
बभर्ज / बभ्रज्ज
बभर्जिव / बभ्रज्जिव
बभर्जिम / बभ्रज्जिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भर्ष्टा / भ्रष्टा
भर्ष्टारौ / भ्रष्टारौ
भर्ष्टारः / भ्रष्टारः
मध्यम
भर्ष्टासि / भ्रष्टासि
भर्ष्टास्थः / भ्रष्टास्थः
भर्ष्टास्थ / भ्रष्टास्थ
उत्तम
भर्ष्टास्मि / भ्रष्टास्मि
भर्ष्टास्वः / भ्रष्टास्वः
भर्ष्टास्मः / भ्रष्टास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भर्क्ष्यति / भ्रक्ष्यति
भर्क्ष्यतः / भ्रक्ष्यतः
भर्क्ष्यन्ति / भ्रक्ष्यन्ति
मध्यम
भर्क्ष्यसि / भ्रक्ष्यसि
भर्क्ष्यथः / भ्रक्ष्यथः
भर्क्ष्यथ / भ्रक्ष्यथ
उत्तम
भर्क्ष्यामि / भ्रक्ष्यामि
भर्क्ष्यावः / भ्रक्ष्यावः
भर्क्ष्यामः / भ्रक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भृज्जतात् / भृज्जताद् / भृज्जतु
भृज्जताम्
भृज्जन्तु
मध्यम
भृज्जतात् / भृज्जताद् / भृज्ज
भृज्जतम्
भृज्जत
उत्तम
भृज्जानि
भृज्जाव
भृज्जाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभृज्जत् / अभृज्जद्
अभृज्जताम्
अभृज्जन्
मध्यम
अभृज्जः
अभृज्जतम्
अभृज्जत
उत्तम
अभृज्जम्
अभृज्जाव
अभृज्जाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भृज्जेत् / भृज्जेद्
भृज्जेताम्
भृज्जेयुः
मध्यम
भृज्जेः
भृज्जेतम्
भृज्जेत
उत्तम
भृज्जेयम्
भृज्जेव
भृज्जेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भृज्ज्यात् / भृज्ज्याद्
भृज्ज्यास्ताम्
भृज्ज्यासुः
मध्यम
भृज्ज्याः
भृज्ज्यास्तम्
भृज्ज्यास्त
उत्तम
भृज्ज्यासम्
भृज्ज्यास्व
भृज्ज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभार्क्षीत् / अभार्क्षीद् / अभ्राक्षीत् / अभ्राक्षीद्
अभार्ष्टाम् / अभ्राष्टाम्
अभार्क्षुः / अभ्राक्षुः
मध्यम
अभार्क्षीः / अभ्राक्षीः
अभार्ष्टम् / अभ्राष्टम्
अभार्ष्ट / अभ्राष्ट
उत्तम
अभार्क्षम् / अभ्राक्षम्
अभार्क्ष्व / अभ्राक्ष्व
अभार्क्ष्म / अभ्राक्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभर्क्ष्यत् / अभर्क्ष्यद् / अभ्रक्ष्यत् / अभ्रक्ष्यद्
अभर्क्ष्यताम् / अभ्रक्ष्यताम्
अभर्क्ष्यन् / अभ्रक्ष्यन्
मध्यम
अभर्क्ष्यः / अभ्रक्ष्यः
अभर्क्ष्यतम् / अभ्रक्ष्यतम्
अभर्क्ष्यत / अभ्रक्ष्यत
उत्तम
अभर्क्ष्यम् / अभ्रक्ष्यम्
अभर्क्ष्याव / अभ्रक्ष्याव
अभर्क्ष्याम / अभ्रक्ष्याम