भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भर्क्ष्यति / भ्रक्ष्यति
भर्क्ष्यतः / भ्रक्ष्यतः
भर्क्ष्यन्ति / भ्रक्ष्यन्ति
मध्यम
भर्क्ष्यसि / भ्रक्ष्यसि
भर्क्ष्यथः / भ्रक्ष्यथः
भर्क्ष्यथ / भ्रक्ष्यथ
उत्तम
भर्क्ष्यामि / भ्रक्ष्यामि
भर्क्ष्यावः / भ्रक्ष्यावः
भर्क्ष्यामः / भ्रक्ष्यामः