भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भर्क्ष्यते / भ्रक्ष्यते
भर्क्ष्येते / भ्रक्ष्येते
भर्क्ष्यन्ते / भ्रक्ष्यन्ते
मध्यम
भर्क्ष्यसे / भ्रक्ष्यसे
भर्क्ष्येथे / भ्रक्ष्येथे
भर्क्ष्यध्वे / भ्रक्ष्यध्वे
उत्तम
भर्क्ष्ये / भ्रक्ष्ये
भर्क्ष्यावहे / भ्रक्ष्यावहे
भर्क्ष्यामहे / भ्रक्ष्यामहे