भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभर्क्ष्यत् / अभर्क्ष्यद् / अभ्रक्ष्यत् / अभ्रक्ष्यद्
अभर्क्ष्यताम् / अभ्रक्ष्यताम्
अभर्क्ष्यन् / अभ्रक्ष्यन्
मध्यम
अभर्क्ष्यः / अभ्रक्ष्यः
अभर्क्ष्यतम् / अभ्रक्ष्यतम्
अभर्क्ष्यत / अभ्रक्ष्यत
उत्तम
अभर्क्ष्यम् / अभ्रक्ष्यम्
अभर्क्ष्याव / अभ्रक्ष्याव
अभर्क्ष्याम / अभ्रक्ष्याम