भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भर्ष्टा / भ्रष्टा
भर्ष्टारौ / भ्रष्टारौ
भर्ष्टारः / भ्रष्टारः
मध्यम
भर्ष्टासि / भ्रष्टासि
भर्ष्टास्थः / भ्रष्टास्थः
भर्ष्टास्थ / भ्रष्टास्थ
उत्तम
भर्ष्टास्मि / भ्रष्टास्मि
भर्ष्टास्वः / भ्रष्टास्वः
भर्ष्टास्मः / भ्रष्टास्मः