भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बभर्ज / बभ्रज्ज
बभर्जतुः / बभ्रज्जतुः
बभर्जुः / बभ्रज्जुः
मध्यम
बभर्जिथ / बभ्रज्जिथ / बभर्ष्ठ / बभ्रष्ठ
बभर्जथुः / बभ्रज्जथुः
बभर्ज / बभ्रज्ज
उत्तम
बभर्ज / बभ्रज्ज
बभर्जिव / बभ्रज्जिव
बभर्जिम / बभ्रज्जिम