भ्रम् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

भ्रमुँ चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्यतु / भ्रमतु
भ्राम्यताम् / भ्रमताम्
भ्राम्यन्तु / भ्रमन्तु
मध्यम
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्य / भ्रम
भ्राम्यतम् / भ्रमतम्
भ्राम्यत / भ्रमत
उत्तम
भ्राम्याणि / भ्रमाणि
भ्राम्याव / भ्रमाव
भ्राम्याम / भ्रमाम