भृ धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

भृञ् भरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भारिषीष्ट / भृषीष्ट
भारिषीयास्ताम् / भृषीयास्ताम्
भारिषीरन् / भृषीरन्
मध्यम
भारिषीष्ठाः / भृषीष्ठाः
भारिषीयास्थाम् / भृषीयास्थाम्
भारिषीढ्वम् / भारिषीध्वम् / भृषीढ्वम्
उत्तम
भारिषीय / भृषीय
भारिषीवहि / भृषीवहि
भारिषीमहि / भृषीमहि