भुज् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

भुजँ पालनाभ्यवहारयोः - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भुज्यात् / भुज्याद्
भुज्यास्ताम्
भुज्यासुः
मध्यम
भुज्याः
भुज्यास्तम्
भुज्यास्त
उत्तम
भुज्यासम्
भुज्यास्व
भुज्यास्म