भी धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

ञिभी भये - जुहोत्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवाते / बिभयांबभूवाते / बिभयामासाते / बिभ्याते
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूविरे / बिभयांबभूविरे / बिभयामासिरे / बिभ्यिरे
मध्यम
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविषे / बिभयांबभूविषे / बिभयामासिषे / बिभ्यिषे
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवाथे / बिभयांबभूवाथे / बिभयामासाथे / बिभ्याथे
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूविध्वे / बिभयांबभूविध्वे / बिभयाम्बभूविढ्वे / बिभयांबभूविढ्वे / बिभयामासिध्वे / बिभ्यिढ्वे / बिभ्यिध्वे
उत्तम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूवे / बिभयांबभूवे / बिभयामाहे / बिभ्ये
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविवहे / बिभयांबभूविवहे / बिभयामासिवहे / बिभ्यिवहे
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविमहे / बिभयांबभूविमहे / बिभयामासिमहे / बिभ्यिमहे