भी धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ञिभी भये - जुहोत्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भायिषीष्ट / भेषीष्ट
भायिषीयास्ताम् / भेषीयास्ताम्
भायिषीरन् / भेषीरन्
मध्यम
भायिषीष्ठाः / भेषीष्ठाः
भायिषीयास्थाम् / भेषीयास्थाम्
भायिषीढ्वम् / भायिषीध्वम् / भेषीढ्वम्
उत्तम
भायिषीय / भेषीय
भायिषीवहि / भेषीवहि
भायिषीमहि / भेषीमहि