भी धातुरूपाणि - ञिभी भये - जुहोत्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बिभेति
बिभितः / बिभीतः
बिभ्यति
मध्यम
बिभेषि
बिभिथः / बिभीथः
बिभिथ / बिभीथ
उत्तम
बिभेमि
बिभिवः / बिभीवः
बिभिमः / बिभीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभाय
बिभयाञ्चक्रतुः / बिभयांचक्रतुः / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्यतुः
बिभयाञ्चक्रुः / बिभयांचक्रुः / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्युः
मध्यम
बिभयाञ्चकर्थ / बिभयांचकर्थ / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभयिथ / बिभेथ
बिभयाञ्चक्रथुः / बिभयांचक्रथुः / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्यथुः
बिभयाञ्चक्र / बिभयांचक्र / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्य
उत्तम
बिभयाञ्चकर / बिभयांचकर / बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभय / बिभाय
बिभयाञ्चकृव / बिभयांचकृव / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिव
बिभयाञ्चकृम / बिभयांचकृम / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भेता
भेतारौ
भेतारः
मध्यम
भेतासि
भेतास्थः
भेतास्थ
उत्तम
भेतास्मि
भेतास्वः
भेतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भेष्यति
भेष्यतः
भेष्यन्ति
मध्यम
भेष्यसि
भेष्यथः
भेष्यथ
उत्तम
भेष्यामि
भेष्यावः
भेष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बिभितात् / बिभिताद् / बिभीतात् / बिभीताद् / बिभेतु
बिभिताम् / बिभीताम्
बिभ्यतु
मध्यम
बिभितात् / बिभिताद् / बिभीतात् / बिभीताद् / बिभिहि / बिभीहि
बिभितम् / बिभीतम्
बिभित / बिभीत
उत्तम
बिभयानि
बिभयाव
बिभयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबिभेत् / अबिभेद्
अबिभिताम् / अबिभीताम्
अबिभयुः
मध्यम
अबिभेः
अबिभितम् / अबिभीतम्
अबिभित / अबिभीत
उत्तम
अबिभयम्
अबिभिव / अबिभीव
अबिभिम / अबिभीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बिभियात् / बिभियाद् / बिभीयात् / बिभीयाद्
बिभियाताम् / बिभीयाताम्
बिभियुः / बिभीयुः
मध्यम
बिभियाः / बिभीयाः
बिभियातम् / बिभीयातम्
बिभियात / बिभीयात
उत्तम
बिभियाम् / बिभीयाम्
बिभियाव / बिभीयाव
बिभियाम / बिभीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भीयात् / भीयाद्
भीयास्ताम्
भीयासुः
मध्यम
भीयाः
भीयास्तम्
भीयास्त
उत्तम
भीयासम्
भीयास्व
भीयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभैषीत् / अभैषीद्
अभैष्टाम्
अभैषुः
मध्यम
अभैषीः
अभैष्टम्
अभैष्ट
उत्तम
अभैषम्
अभैष्व
अभैष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभेष्यत् / अभेष्यद्
अभेष्यताम्
अभेष्यन्
मध्यम
अभेष्यः
अभेष्यतम्
अभेष्यत
उत्तम
अभेष्यम्
अभेष्याव
अभेष्याम