भी धातुरूपाणि - ञिभी भये - जुहोत्यादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बिभिते / बिभीते
बिभ्याते
बिभ्यते
मध्यम
बिभिषे / बिभीषे
बिभ्याथे
बिभिध्वे / बिभीध्वे
उत्तम
बिभ्ये
बिभिवहे / बिभीवहे
बिभिमहे / बिभीमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्याते
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्यिरे
मध्यम
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभ्यिषे
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्याथे
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्यिढ्वे / बिभ्यिध्वे
उत्तम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिवहे
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भेता
भेतारौ
भेतारः
मध्यम
भेतासे
भेतासाथे
भेताध्वे
उत्तम
भेताहे
भेतास्वहे
भेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भेष्यते
भेष्येते
भेष्यन्ते
मध्यम
भेष्यसे
भेष्येथे
भेष्यध्वे
उत्तम
भेष्ये
भेष्यावहे
भेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बिभिताम् / बिभीताम्
बिभ्याताम्
बिभ्यताम्
मध्यम
बिभिष्व / बिभीष्व
बिभ्याथाम्
बिभिध्वम् / बिभीध्वम्
उत्तम
बिभयै
बिभयावहै
बिभयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबिभित / अबिभीत
अबिभ्याताम्
अबिभ्यत
मध्यम
अबिभिथाः / अबिभीथाः
अबिभ्याथाम्
अबिभिध्वम् / अबिभीध्वम्
उत्तम
अबिभ्यि
अबिभिवहि / अबिभीवहि
अबिभिमहि / अबिभीमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बिभ्यीत
बिभ्यीयाताम्
बिभ्यीरन्
मध्यम
बिभ्यीथाः
बिभ्यीयाथाम्
बिभ्यीध्वम्
उत्तम
बिभ्यीय
बिभ्यीवहि
बिभ्यीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भेषीष्ट
भेषीयास्ताम्
भेषीरन्
मध्यम
भेषीष्ठाः
भेषीयास्थाम्
भेषीढ्वम्
उत्तम
भेषीय
भेषीवहि
भेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभेष्ट
अभेषाताम्
अभेषत
मध्यम
अभेष्ठाः
अभेषाथाम्
अभेढ्वम्
उत्तम
अभेषि
अभेष्वहि
अभेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभेष्यत
अभेष्येताम्
अभेष्यन्त
मध्यम
अभेष्यथाः
अभेष्येथाम्
अभेष्यध्वम्
उत्तम
अभेष्ये
अभेष्यावहि
अभेष्यामहि