भी धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

ञिभी भये - जुहोत्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभाय
बिभयाञ्चक्रतुः / बिभयांचक्रतुः / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्यतुः
बिभयाञ्चक्रुः / बिभयांचक्रुः / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्युः
मध्यम
बिभयाञ्चकर्थ / बिभयांचकर्थ / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभयिथ / बिभेथ
बिभयाञ्चक्रथुः / बिभयांचक्रथुः / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्यथुः
बिभयाञ्चक्र / बिभयांचक्र / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्य
उत्तम
बिभयाञ्चकर / बिभयांचकर / बिभयाञ्चकार / बिभयांचकार / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभय / बिभाय
बिभयाञ्चकृव / बिभयांचकृव / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिव
बिभयाञ्चकृम / बिभयांचकृम / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिम