भी धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

ञिभी भये - जुहोत्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चक्राते / बिभयांचक्राते / बिभयाम्बभूवतुः / बिभयांबभूवतुः / बिभयामासतुः / बिभ्याते
बिभयाञ्चक्रिरे / बिभयांचक्रिरे / बिभयाम्बभूवुः / बिभयांबभूवुः / बिभयामासुः / बिभ्यिरे
मध्यम
बिभयाञ्चकृषे / बिभयांचकृषे / बिभयाम्बभूविथ / बिभयांबभूविथ / बिभयामासिथ / बिभ्यिषे
बिभयाञ्चक्राथे / बिभयांचक्राथे / बिभयाम्बभूवथुः / बिभयांबभूवथुः / बिभयामासथुः / बिभ्याथे
बिभयाञ्चकृढ्वे / बिभयांचकृढ्वे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्यिढ्वे / बिभ्यिध्वे
उत्तम
बिभयाञ्चक्रे / बिभयांचक्रे / बिभयाम्बभूव / बिभयांबभूव / बिभयामास / बिभ्ये
बिभयाञ्चकृवहे / बिभयांचकृवहे / बिभयाम्बभूविव / बिभयांबभूविव / बिभयामासिव / बिभ्यिवहे
बिभयाञ्चकृमहे / बिभयांचकृमहे / बिभयाम्बभूविम / बिभयांबभूविम / बिभयामासिम / बिभ्यिमहे