भिद् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

भिदिँर् विदारणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भिद्येत
भिद्येयाताम्
भिद्येरन्
मध्यम
भिद्येथाः
भिद्येयाथाम्
भिद्येध्वम्
उत्तम
भिद्येय
भिद्येवहि
भिद्येमहि