भिद् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

भिदिँर् विदारणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिदत् / अभिदद् / अभैत्सीत् / अभैत्सीद्
अभिदताम् / अभैत्ताम्
अभिदन् / अभैत्सुः
मध्यम
अभिदः / अभैत्सीः
अभिदतम् / अभैत्तम्
अभिदत / अभैत्त
उत्तम
अभिदम् / अभैत्सम्
अभिदाव / अभैत्स्व
अभिदाम / अभैत्स्म