भक्ष् धातुरूपाणि - भक्षँ अदने इति मैत्रेयः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भक्ष्येत
भक्ष्येयाताम्
भक्ष्येरन्
मध्यम
भक्ष्येथाः
भक्ष्येयाथाम्
भक्ष्येध्वम्
उत्तम
भक्ष्येय
भक्ष्येवहि
भक्ष्येमहि