भक्ष् धातुरूपाणि - भक्षँ अदने इति मैत्रेयः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षति
भक्षतः
भक्षन्ति
मध्यम
भक्षसि
भक्षथः
भक्षथ
उत्तम
भक्षामि
भक्षावः
भक्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बभक्ष
बभक्षतुः
बभक्षुः
मध्यम
बभक्षिथ
बभक्षथुः
बभक्ष
उत्तम
बभक्ष
बभक्षिव
बभक्षिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षिता
भक्षितारौ
भक्षितारः
मध्यम
भक्षितासि
भक्षितास्थः
भक्षितास्थ
उत्तम
भक्षितास्मि
भक्षितास्वः
भक्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षिष्यति
भक्षिष्यतः
भक्षिष्यन्ति
मध्यम
भक्षिष्यसि
भक्षिष्यथः
भक्षिष्यथ
उत्तम
भक्षिष्यामि
भक्षिष्यावः
भक्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षतात् / भक्षताद् / भक्षतु
भक्षताम्
भक्षन्तु
मध्यम
भक्षतात् / भक्षताद् / भक्ष
भक्षतम्
भक्षत
उत्तम
भक्षाणि
भक्षाव
भक्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभक्षत् / अभक्षद्
अभक्षताम्
अभक्षन्
मध्यम
अभक्षः
अभक्षतम्
अभक्षत
उत्तम
अभक्षम्
अभक्षाव
अभक्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षेत् / भक्षेद्
भक्षेताम्
भक्षेयुः
मध्यम
भक्षेः
भक्षेतम्
भक्षेत
उत्तम
भक्षेयम्
भक्षेव
भक्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भक्ष्यात् / भक्ष्याद्
भक्ष्यास्ताम्
भक्ष्यासुः
मध्यम
भक्ष्याः
भक्ष्यास्तम्
भक्ष्यास्त
उत्तम
भक्ष्यासम्
भक्ष्यास्व
भक्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभक्षीत् / अभक्षीद्
अभक्षिष्टाम्
अभक्षिषुः
मध्यम
अभक्षीः
अभक्षिष्टम्
अभक्षिष्ट
उत्तम
अभक्षिषम्
अभक्षिष्व
अभक्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभक्षिष्यत् / अभक्षिष्यद्
अभक्षिष्यताम्
अभक्षिष्यन्
मध्यम
अभक्षिष्यः
अभक्षिष्यतम्
अभक्षिष्यत
उत्तम
अभक्षिष्यम्
अभक्षिष्याव
अभक्षिष्याम