भक्ष् धातुरूपाणि - भक्षँ अदने इति मैत्रेयः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षते
भक्षेते
भक्षन्ते
मध्यम
भक्षसे
भक्षेथे
भक्षध्वे
उत्तम
भक्षे
भक्षावहे
भक्षामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बभक्षे
बभक्षाते
बभक्षिरे
मध्यम
बभक्षिषे
बभक्षाथे
बभक्षिध्वे
उत्तम
बभक्षे
बभक्षिवहे
बभक्षिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षिता
भक्षितारौ
भक्षितारः
मध्यम
भक्षितासे
भक्षितासाथे
भक्षिताध्वे
उत्तम
भक्षिताहे
भक्षितास्वहे
भक्षितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षिष्यते
भक्षिष्येते
भक्षिष्यन्ते
मध्यम
भक्षिष्यसे
भक्षिष्येथे
भक्षिष्यध्वे
उत्तम
भक्षिष्ये
भक्षिष्यावहे
भक्षिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षताम्
भक्षेताम्
भक्षन्ताम्
मध्यम
भक्षस्व
भक्षेथाम्
भक्षध्वम्
उत्तम
भक्षै
भक्षावहै
भक्षामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभक्षत
अभक्षेताम्
अभक्षन्त
मध्यम
अभक्षथाः
अभक्षेथाम्
अभक्षध्वम्
उत्तम
अभक्षे
अभक्षावहि
अभक्षामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षेत
भक्षेयाताम्
भक्षेरन्
मध्यम
भक्षेथाः
भक्षेयाथाम्
भक्षेध्वम्
उत्तम
भक्षेय
भक्षेवहि
भक्षेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भक्षिषीष्ट
भक्षिषीयास्ताम्
भक्षिषीरन्
मध्यम
भक्षिषीष्ठाः
भक्षिषीयास्थाम्
भक्षिषीध्वम्
उत्तम
भक्षिषीय
भक्षिषीवहि
भक्षिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभक्षिष्ट
अभक्षिषाताम्
अभक्षिषत
मध्यम
अभक्षिष्ठाः
अभक्षिषाथाम्
अभक्षिढ्वम्
उत्तम
अभक्षिषि
अभक्षिष्वहि
अभक्षिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभक्षिष्यत
अभक्षिष्येताम्
अभक्षिष्यन्त
मध्यम
अभक्षिष्यथाः
अभक्षिष्येथाम्
अभक्षिष्यध्वम्
उत्तम
अभक्षिष्ये
अभक्षिष्यावहि
अभक्षिष्यामहि