भक्ष् धातुरूपाणि - भक्षँ अदने इति मैत्रेयः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भक्ष्यात् / भक्ष्याद्
भक्ष्यास्ताम्
भक्ष्यासुः
मध्यम
भक्ष्याः
भक्ष्यास्तम्
भक्ष्यास्त
उत्तम
भक्ष्यासम्
भक्ष्यास्व
भक्ष्यास्म