बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुस्तिष्यते / बुस्तयिष्यते
बुस्तिष्येते / बुस्तयिष्येते
बुस्तिष्यन्ते / बुस्तयिष्यन्ते
मध्यम
बुस्तिष्यसे / बुस्तयिष्यसे
बुस्तिष्येथे / बुस्तयिष्येथे
बुस्तिष्यध्वे / बुस्तयिष्यध्वे
उत्तम
बुस्तिष्ये / बुस्तयिष्ये
बुस्तिष्यावहे / बुस्तयिष्यावहे
बुस्तिष्यामहे / बुस्तयिष्यामहे