बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबुस्ति
अबुस्तिषाताम् / अबुस्तयिषाताम्
अबुस्तिषत / अबुस्तयिषत
मध्यम
अबुस्तिष्ठाः / अबुस्तयिष्ठाः
अबुस्तिषाथाम् / अबुस्तयिषाथाम्
अबुस्तिढ्वम् / अबुस्तयिढ्वम् / अबुस्तयिध्वम्
उत्तम
अबुस्तिषि / अबुस्तयिषि
अबुस्तिष्वहि / अबुस्तयिष्वहि
अबुस्तिष्महि / अबुस्तयिष्महि