बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुस्तिषीष्ट / बुस्तयिषीष्ट
बुस्तिषीयास्ताम् / बुस्तयिषीयास्ताम्
बुस्तिषीरन् / बुस्तयिषीरन्
मध्यम
बुस्तिषीष्ठाः / बुस्तयिषीष्ठाः
बुस्तिषीयास्थाम् / बुस्तयिषीयास्थाम्
बुस्तिषीध्वम् / बुस्तयिषीढ्वम् / बुस्तयिषीध्वम्
उत्तम
बुस्तिषीय / बुस्तयिषीय
बुस्तिषीवहि / बुस्तयिषीवहि
बुस्तिषीमहि / बुस्तयिषीमहि