बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तयते
बुस्तयेते
बुस्तयन्ते
मध्यम
बुस्तयसे
बुस्तयेथे
बुस्तयध्वे
उत्तम
बुस्तये
बुस्तयावहे
बुस्तयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चक्राते / बुस्तयांचक्राते / बुस्तयाम्बभूवतुः / बुस्तयांबभूवतुः / बुस्तयामासतुः
बुस्तयाञ्चक्रिरे / बुस्तयांचक्रिरे / बुस्तयाम्बभूवुः / बुस्तयांबभूवुः / बुस्तयामासुः
मध्यम
बुस्तयाञ्चकृषे / बुस्तयांचकृषे / बुस्तयाम्बभूविथ / बुस्तयांबभूविथ / बुस्तयामासिथ
बुस्तयाञ्चक्राथे / बुस्तयांचक्राथे / बुस्तयाम्बभूवथुः / बुस्तयांबभूवथुः / बुस्तयामासथुः
बुस्तयाञ्चकृढ्वे / बुस्तयांचकृढ्वे / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
उत्तम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चकृवहे / बुस्तयांचकृवहे / बुस्तयाम्बभूविव / बुस्तयांबभूविव / बुस्तयामासिव
बुस्तयाञ्चकृमहे / बुस्तयांचकृमहे / बुस्तयाम्बभूविम / बुस्तयांबभूविम / बुस्तयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तयिता
बुस्तयितारौ
बुस्तयितारः
मध्यम
बुस्तयितासे
बुस्तयितासाथे
बुस्तयिताध्वे
उत्तम
बुस्तयिताहे
बुस्तयितास्वहे
बुस्तयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तयिष्यते
बुस्तयिष्येते
बुस्तयिष्यन्ते
मध्यम
बुस्तयिष्यसे
बुस्तयिष्येथे
बुस्तयिष्यध्वे
उत्तम
बुस्तयिष्ये
बुस्तयिष्यावहे
बुस्तयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तयताम्
बुस्तयेताम्
बुस्तयन्ताम्
मध्यम
बुस्तयस्व
बुस्तयेथाम्
बुस्तयध्वम्
उत्तम
बुस्तयै
बुस्तयावहै
बुस्तयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुस्तयत
अबुस्तयेताम्
अबुस्तयन्त
मध्यम
अबुस्तयथाः
अबुस्तयेथाम्
अबुस्तयध्वम्
उत्तम
अबुस्तये
अबुस्तयावहि
अबुस्तयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तयेत
बुस्तयेयाताम्
बुस्तयेरन्
मध्यम
बुस्तयेथाः
बुस्तयेयाथाम्
बुस्तयेध्वम्
उत्तम
बुस्तयेय
बुस्तयेवहि
बुस्तयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुस्तयिषीष्ट
बुस्तयिषीयास्ताम्
बुस्तयिषीरन्
मध्यम
बुस्तयिषीष्ठाः
बुस्तयिषीयास्थाम्
बुस्तयिषीढ्वम् / बुस्तयिषीध्वम्
उत्तम
बुस्तयिषीय
बुस्तयिषीवहि
बुस्तयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुबुस्तत
अबुबुस्तेताम्
अबुबुस्तन्त
मध्यम
अबुबुस्तथाः
अबुबुस्तेथाम्
अबुबुस्तध्वम्
उत्तम
अबुबुस्ते
अबुबुस्तावहि
अबुबुस्तामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुस्तयिष्यत
अबुस्तयिष्येताम्
अबुस्तयिष्यन्त
मध्यम
अबुस्तयिष्यथाः
अबुस्तयिष्येथाम्
अबुस्तयिष्यध्वम्
उत्तम
अबुस्तयिष्ये
अबुस्तयिष्यावहि
अबुस्तयिष्यामहि